Declension table of ?ninditavat

Deva

NeuterSingularDualPlural
Nominativeninditavat ninditavantī ninditavatī ninditavanti
Vocativeninditavat ninditavantī ninditavatī ninditavanti
Accusativeninditavat ninditavantī ninditavatī ninditavanti
Instrumentalninditavatā ninditavadbhyām ninditavadbhiḥ
Dativeninditavate ninditavadbhyām ninditavadbhyaḥ
Ablativeninditavataḥ ninditavadbhyām ninditavadbhyaḥ
Genitiveninditavataḥ ninditavatoḥ ninditavatām
Locativeninditavati ninditavatoḥ ninditavatsu

Adverb -ninditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria