Declension table of ?ninditavat

Deva

MasculineSingularDualPlural
Nominativeninditavān ninditavantau ninditavantaḥ
Vocativeninditavan ninditavantau ninditavantaḥ
Accusativeninditavantam ninditavantau ninditavataḥ
Instrumentalninditavatā ninditavadbhyām ninditavadbhiḥ
Dativeninditavate ninditavadbhyām ninditavadbhyaḥ
Ablativeninditavataḥ ninditavadbhyām ninditavadbhyaḥ
Genitiveninditavataḥ ninditavatoḥ ninditavatām
Locativeninditavati ninditavatoḥ ninditavatsu

Compound ninditavat -

Adverb -ninditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria