Declension table of ?ninditā

Deva

FeminineSingularDualPlural
Nominativeninditā nindite ninditāḥ
Vocativenindite nindite ninditāḥ
Accusativeninditām nindite ninditāḥ
Instrumentalninditayā ninditābhyām ninditābhiḥ
Dativeninditāyai ninditābhyām ninditābhyaḥ
Ablativeninditāyāḥ ninditābhyām ninditābhyaḥ
Genitiveninditāyāḥ ninditayoḥ ninditānām
Locativeninditāyām ninditayoḥ ninditāsu

Adverb -ninditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria