Declension table of ?nindikā

Deva

FeminineSingularDualPlural
Nominativenindikā nindike nindikāḥ
Vocativenindike nindike nindikāḥ
Accusativenindikām nindike nindikāḥ
Instrumentalnindikayā nindikābhyām nindikābhiḥ
Dativenindikāyai nindikābhyām nindikābhyaḥ
Ablativenindikāyāḥ nindikābhyām nindikābhyaḥ
Genitivenindikāyāḥ nindikayoḥ nindikānām
Locativenindikāyām nindikayoḥ nindikāsu

Adverb -nindikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria