Declension table of ?nindiṣyat

Deva

NeuterSingularDualPlural
Nominativenindiṣyat nindiṣyantī nindiṣyatī nindiṣyanti
Vocativenindiṣyat nindiṣyantī nindiṣyatī nindiṣyanti
Accusativenindiṣyat nindiṣyantī nindiṣyatī nindiṣyanti
Instrumentalnindiṣyatā nindiṣyadbhyām nindiṣyadbhiḥ
Dativenindiṣyate nindiṣyadbhyām nindiṣyadbhyaḥ
Ablativenindiṣyataḥ nindiṣyadbhyām nindiṣyadbhyaḥ
Genitivenindiṣyataḥ nindiṣyatoḥ nindiṣyatām
Locativenindiṣyati nindiṣyatoḥ nindiṣyatsu

Adverb -nindiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria