सुबन्तावली ?निन्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानिन्दिष्यन्ती निन्दिष्यन्त्यौ निन्दिष्यन्त्यः
सम्बोधनम्निन्दिष्यन्ति निन्दिष्यन्त्यौ निन्दिष्यन्त्यः
द्वितीयानिन्दिष्यन्तीम् निन्दिष्यन्त्यौ निन्दिष्यन्तीः
तृतीयानिन्दिष्यन्त्या निन्दिष्यन्तीभ्याम् निन्दिष्यन्तीभिः
चतुर्थीनिन्दिष्यन्त्यै निन्दिष्यन्तीभ्याम् निन्दिष्यन्तीभ्यः
पञ्चमीनिन्दिष्यन्त्याः निन्दिष्यन्तीभ्याम् निन्दिष्यन्तीभ्यः
षष्ठीनिन्दिष्यन्त्याः निन्दिष्यन्त्योः निन्दिष्यन्तीनाम्
सप्तमीनिन्दिष्यन्त्याम् निन्दिष्यन्त्योः निन्दिष्यन्तीषु

समास निन्दिष्यन्ति निन्दिष्यन्ती

अव्यय ॰निन्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria