सुबन्तावली ?निन्दतल

Roma

पुमान्एकद्विबहु
प्रथमानिन्दतलः निन्दतलौ निन्दतलाः
सम्बोधनम्निन्दतल निन्दतलौ निन्दतलाः
द्वितीयानिन्दतलम् निन्दतलौ निन्दतलान्
तृतीयानिन्दतलेन निन्दतलाभ्याम् निन्दतलैः निन्दतलेभिः
चतुर्थीनिन्दतलाय निन्दतलाभ्याम् निन्दतलेभ्यः
पञ्चमीनिन्दतलात् निन्दतलाभ्याम् निन्दतलेभ्यः
षष्ठीनिन्दतलस्य निन्दतलयोः निन्दतलानाम्
सप्तमीनिन्दतले निन्दतलयोः निन्दतलेषु

समास निन्दतल

अव्यय ॰निन्दतलम् ॰निन्दतलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria