Declension table of ?nindat

Deva

MasculineSingularDualPlural
Nominativenindan nindantau nindantaḥ
Vocativenindan nindantau nindantaḥ
Accusativenindantam nindantau nindataḥ
Instrumentalnindatā nindadbhyām nindadbhiḥ
Dativenindate nindadbhyām nindadbhyaḥ
Ablativenindataḥ nindadbhyām nindadbhyaḥ
Genitivenindataḥ nindatoḥ nindatām
Locativenindati nindatoḥ nindatsu

Compound nindat -

Adverb -nindantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria