Declension table of ?nindantī

Deva

FeminineSingularDualPlural
Nominativenindantī nindantyau nindantyaḥ
Vocativenindanti nindantyau nindantyaḥ
Accusativenindantīm nindantyau nindantīḥ
Instrumentalnindantyā nindantībhyām nindantībhiḥ
Dativenindantyai nindantībhyām nindantībhyaḥ
Ablativenindantyāḥ nindantībhyām nindantībhyaḥ
Genitivenindantyāḥ nindantyoḥ nindantīnām
Locativenindantyām nindantyoḥ nindantīṣu

Compound nindanti - nindantī -

Adverb -nindanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria