Declension table of ?nindanīya

Deva

NeuterSingularDualPlural
Nominativenindanīyam nindanīye nindanīyāni
Vocativenindanīya nindanīye nindanīyāni
Accusativenindanīyam nindanīye nindanīyāni
Instrumentalnindanīyena nindanīyābhyām nindanīyaiḥ
Dativenindanīyāya nindanīyābhyām nindanīyebhyaḥ
Ablativenindanīyāt nindanīyābhyām nindanīyebhyaḥ
Genitivenindanīyasya nindanīyayoḥ nindanīyānām
Locativenindanīye nindanīyayoḥ nindanīyeṣu

Compound nindanīya -

Adverb -nindanīyam -nindanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria