सुबन्तावली ?निनर्तिषितव्या

Roma

स्त्रीएकद्विबहु
प्रथमानिनर्तिषितव्या निनर्तिषितव्ये निनर्तिषितव्याः
सम्बोधनम्निनर्तिषितव्ये निनर्तिषितव्ये निनर्तिषितव्याः
द्वितीयानिनर्तिषितव्याम् निनर्तिषितव्ये निनर्तिषितव्याः
तृतीयानिनर्तिषितव्यया निनर्तिषितव्याभ्याम् निनर्तिषितव्याभिः
चतुर्थीनिनर्तिषितव्यायै निनर्तिषितव्याभ्याम् निनर्तिषितव्याभ्यः
पञ्चमीनिनर्तिषितव्यायाः निनर्तिषितव्याभ्याम् निनर्तिषितव्याभ्यः
षष्ठीनिनर्तिषितव्यायाः निनर्तिषितव्ययोः निनर्तिषितव्यानाम्
सप्तमीनिनर्तिषितव्यायाम् निनर्तिषितव्ययोः निनर्तिषितव्यासु

अव्यय ॰निनर्तिषितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria