Declension table of ?ninartiṣita

Deva

MasculineSingularDualPlural
Nominativeninartiṣitaḥ ninartiṣitau ninartiṣitāḥ
Vocativeninartiṣita ninartiṣitau ninartiṣitāḥ
Accusativeninartiṣitam ninartiṣitau ninartiṣitān
Instrumentalninartiṣitena ninartiṣitābhyām ninartiṣitaiḥ ninartiṣitebhiḥ
Dativeninartiṣitāya ninartiṣitābhyām ninartiṣitebhyaḥ
Ablativeninartiṣitāt ninartiṣitābhyām ninartiṣitebhyaḥ
Genitiveninartiṣitasya ninartiṣitayoḥ ninartiṣitānām
Locativeninartiṣite ninartiṣitayoḥ ninartiṣiteṣu

Compound ninartiṣita -

Adverb -ninartiṣitam -ninartiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria