सुबन्तावली ?निनर्तिषन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानिनर्तिषन्ती निनर्तिषन्त्यौ निनर्तिषन्त्यः
सम्बोधनम्निनर्तिषन्ति निनर्तिषन्त्यौ निनर्तिषन्त्यः
द्वितीयानिनर्तिषन्तीम् निनर्तिषन्त्यौ निनर्तिषन्तीः
तृतीयानिनर्तिषन्त्या निनर्तिषन्तीभ्याम् निनर्तिषन्तीभिः
चतुर्थीनिनर्तिषन्त्यै निनर्तिषन्तीभ्याम् निनर्तिषन्तीभ्यः
पञ्चमीनिनर्तिषन्त्याः निनर्तिषन्तीभ्याम् निनर्तिषन्तीभ्यः
षष्ठीनिनर्तिषन्त्याः निनर्तिषन्त्योः निनर्तिषन्तीनाम्
सप्तमीनिनर्तिषन्त्याम् निनर्तिषन्त्योः निनर्तिषन्तीषु

समास निनर्तिषन्ति निनर्तिषन्ती

अव्यय ॰निनर्तिषन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria