सुबन्तावली ?निनर्तिषणीय

Roma

पुमान्एकद्विबहु
प्रथमानिनर्तिषणीयः निनर्तिषणीयौ निनर्तिषणीयाः
सम्बोधनम्निनर्तिषणीय निनर्तिषणीयौ निनर्तिषणीयाः
द्वितीयानिनर्तिषणीयम् निनर्तिषणीयौ निनर्तिषणीयान्
तृतीयानिनर्तिषणीयेन निनर्तिषणीयाभ्याम् निनर्तिषणीयैः निनर्तिषणीयेभिः
चतुर्थीनिनर्तिषणीयाय निनर्तिषणीयाभ्याम् निनर्तिषणीयेभ्यः
पञ्चमीनिनर्तिषणीयात् निनर्तिषणीयाभ्याम् निनर्तिषणीयेभ्यः
षष्ठीनिनर्तिषणीयस्य निनर्तिषणीययोः निनर्तिषणीयानाम्
सप्तमीनिनर्तिषणीये निनर्तिषणीययोः निनर्तिषणीयेषु

समास निनर्तिषणीय

अव्यय ॰निनर्तिषणीयम् ॰निनर्तिषणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria