Declension table of ?ninadiṣyantī

Deva

FeminineSingularDualPlural
Nominativeninadiṣyantī ninadiṣyantyau ninadiṣyantyaḥ
Vocativeninadiṣyanti ninadiṣyantyau ninadiṣyantyaḥ
Accusativeninadiṣyantīm ninadiṣyantyau ninadiṣyantīḥ
Instrumentalninadiṣyantyā ninadiṣyantībhyām ninadiṣyantībhiḥ
Dativeninadiṣyantyai ninadiṣyantībhyām ninadiṣyantībhyaḥ
Ablativeninadiṣyantyāḥ ninadiṣyantībhyām ninadiṣyantībhyaḥ
Genitiveninadiṣyantyāḥ ninadiṣyantyoḥ ninadiṣyantīnām
Locativeninadiṣyantyām ninadiṣyantyoḥ ninadiṣyantīṣu

Compound ninadiṣyanti - ninadiṣyantī -

Adverb -ninadiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria