सुबन्तावली ?निनदिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानिनदिष्यन्ती निनदिष्यन्त्यौ निनदिष्यन्त्यः
सम्बोधनम्निनदिष्यन्ति निनदिष्यन्त्यौ निनदिष्यन्त्यः
द्वितीयानिनदिष्यन्तीम् निनदिष्यन्त्यौ निनदिष्यन्तीः
तृतीयानिनदिष्यन्त्या निनदिष्यन्तीभ्याम् निनदिष्यन्तीभिः
चतुर्थीनिनदिष्यन्त्यै निनदिष्यन्तीभ्याम् निनदिष्यन्तीभ्यः
पञ्चमीनिनदिष्यन्त्याः निनदिष्यन्तीभ्याम् निनदिष्यन्तीभ्यः
षष्ठीनिनदिष्यन्त्याः निनदिष्यन्त्योः निनदिष्यन्तीनाम्
सप्तमीनिनदिष्यन्त्याम् निनदिष्यन्त्योः निनदिष्यन्तीषु

समास निनदिष्यन्ति निनदिष्यन्ती

अव्यय ॰निनदिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria