Declension table of ?ninadiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeninadiṣyamāṇā ninadiṣyamāṇe ninadiṣyamāṇāḥ
Vocativeninadiṣyamāṇe ninadiṣyamāṇe ninadiṣyamāṇāḥ
Accusativeninadiṣyamāṇām ninadiṣyamāṇe ninadiṣyamāṇāḥ
Instrumentalninadiṣyamāṇayā ninadiṣyamāṇābhyām ninadiṣyamāṇābhiḥ
Dativeninadiṣyamāṇāyai ninadiṣyamāṇābhyām ninadiṣyamāṇābhyaḥ
Ablativeninadiṣyamāṇāyāḥ ninadiṣyamāṇābhyām ninadiṣyamāṇābhyaḥ
Genitiveninadiṣyamāṇāyāḥ ninadiṣyamāṇayoḥ ninadiṣyamāṇānām
Locativeninadiṣyamāṇāyām ninadiṣyamāṇayoḥ ninadiṣyamāṇāsu

Adverb -ninadiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria