Declension table of ?ninadiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeninadiṣyamāṇaḥ ninadiṣyamāṇau ninadiṣyamāṇāḥ
Vocativeninadiṣyamāṇa ninadiṣyamāṇau ninadiṣyamāṇāḥ
Accusativeninadiṣyamāṇam ninadiṣyamāṇau ninadiṣyamāṇān
Instrumentalninadiṣyamāṇena ninadiṣyamāṇābhyām ninadiṣyamāṇaiḥ ninadiṣyamāṇebhiḥ
Dativeninadiṣyamāṇāya ninadiṣyamāṇābhyām ninadiṣyamāṇebhyaḥ
Ablativeninadiṣyamāṇāt ninadiṣyamāṇābhyām ninadiṣyamāṇebhyaḥ
Genitiveninadiṣyamāṇasya ninadiṣyamāṇayoḥ ninadiṣyamāṇānām
Locativeninadiṣyamāṇe ninadiṣyamāṇayoḥ ninadiṣyamāṇeṣu

Compound ninadiṣyamāṇa -

Adverb -ninadiṣyamāṇam -ninadiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria