Declension table of ?ninadiṣitavya

Deva

NeuterSingularDualPlural
Nominativeninadiṣitavyam ninadiṣitavye ninadiṣitavyāni
Vocativeninadiṣitavya ninadiṣitavye ninadiṣitavyāni
Accusativeninadiṣitavyam ninadiṣitavye ninadiṣitavyāni
Instrumentalninadiṣitavyena ninadiṣitavyābhyām ninadiṣitavyaiḥ
Dativeninadiṣitavyāya ninadiṣitavyābhyām ninadiṣitavyebhyaḥ
Ablativeninadiṣitavyāt ninadiṣitavyābhyām ninadiṣitavyebhyaḥ
Genitiveninadiṣitavyasya ninadiṣitavyayoḥ ninadiṣitavyānām
Locativeninadiṣitavye ninadiṣitavyayoḥ ninadiṣitavyeṣu

Compound ninadiṣitavya -

Adverb -ninadiṣitavyam -ninadiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria