Declension table of ?ninadiṣitavat

Deva

MasculineSingularDualPlural
Nominativeninadiṣitavān ninadiṣitavantau ninadiṣitavantaḥ
Vocativeninadiṣitavan ninadiṣitavantau ninadiṣitavantaḥ
Accusativeninadiṣitavantam ninadiṣitavantau ninadiṣitavataḥ
Instrumentalninadiṣitavatā ninadiṣitavadbhyām ninadiṣitavadbhiḥ
Dativeninadiṣitavate ninadiṣitavadbhyām ninadiṣitavadbhyaḥ
Ablativeninadiṣitavataḥ ninadiṣitavadbhyām ninadiṣitavadbhyaḥ
Genitiveninadiṣitavataḥ ninadiṣitavatoḥ ninadiṣitavatām
Locativeninadiṣitavati ninadiṣitavatoḥ ninadiṣitavatsu

Compound ninadiṣitavat -

Adverb -ninadiṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria