Declension table of ?ninadiṣita

Deva

NeuterSingularDualPlural
Nominativeninadiṣitam ninadiṣite ninadiṣitāni
Vocativeninadiṣita ninadiṣite ninadiṣitāni
Accusativeninadiṣitam ninadiṣite ninadiṣitāni
Instrumentalninadiṣitena ninadiṣitābhyām ninadiṣitaiḥ
Dativeninadiṣitāya ninadiṣitābhyām ninadiṣitebhyaḥ
Ablativeninadiṣitāt ninadiṣitābhyām ninadiṣitebhyaḥ
Genitiveninadiṣitasya ninadiṣitayoḥ ninadiṣitānām
Locativeninadiṣite ninadiṣitayoḥ ninadiṣiteṣu

Compound ninadiṣita -

Adverb -ninadiṣitam -ninadiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria