Declension table of ?ninadiṣantī

Deva

FeminineSingularDualPlural
Nominativeninadiṣantī ninadiṣantyau ninadiṣantyaḥ
Vocativeninadiṣanti ninadiṣantyau ninadiṣantyaḥ
Accusativeninadiṣantīm ninadiṣantyau ninadiṣantīḥ
Instrumentalninadiṣantyā ninadiṣantībhyām ninadiṣantībhiḥ
Dativeninadiṣantyai ninadiṣantībhyām ninadiṣantībhyaḥ
Ablativeninadiṣantyāḥ ninadiṣantībhyām ninadiṣantībhyaḥ
Genitiveninadiṣantyāḥ ninadiṣantyoḥ ninadiṣantīnām
Locativeninadiṣantyām ninadiṣantyoḥ ninadiṣantīṣu

Compound ninadiṣanti - ninadiṣantī -

Adverb -ninadiṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria