Declension table of ?ninadiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeninadiṣaṇīyā ninadiṣaṇīye ninadiṣaṇīyāḥ
Vocativeninadiṣaṇīye ninadiṣaṇīye ninadiṣaṇīyāḥ
Accusativeninadiṣaṇīyām ninadiṣaṇīye ninadiṣaṇīyāḥ
Instrumentalninadiṣaṇīyayā ninadiṣaṇīyābhyām ninadiṣaṇīyābhiḥ
Dativeninadiṣaṇīyāyai ninadiṣaṇīyābhyām ninadiṣaṇīyābhyaḥ
Ablativeninadiṣaṇīyāyāḥ ninadiṣaṇīyābhyām ninadiṣaṇīyābhyaḥ
Genitiveninadiṣaṇīyāyāḥ ninadiṣaṇīyayoḥ ninadiṣaṇīyānām
Locativeninadiṣaṇīyāyām ninadiṣaṇīyayoḥ ninadiṣaṇīyāsu

Adverb -ninadiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria