Declension table of ?ninadiṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeninadiṣaṇīyam ninadiṣaṇīye ninadiṣaṇīyāni
Vocativeninadiṣaṇīya ninadiṣaṇīye ninadiṣaṇīyāni
Accusativeninadiṣaṇīyam ninadiṣaṇīye ninadiṣaṇīyāni
Instrumentalninadiṣaṇīyena ninadiṣaṇīyābhyām ninadiṣaṇīyaiḥ
Dativeninadiṣaṇīyāya ninadiṣaṇīyābhyām ninadiṣaṇīyebhyaḥ
Ablativeninadiṣaṇīyāt ninadiṣaṇīyābhyām ninadiṣaṇīyebhyaḥ
Genitiveninadiṣaṇīyasya ninadiṣaṇīyayoḥ ninadiṣaṇīyānām
Locativeninadiṣaṇīye ninadiṣaṇīyayoḥ ninadiṣaṇīyeṣu

Compound ninadiṣaṇīya -

Adverb -ninadiṣaṇīyam -ninadiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria