Declension table of ?ninadiṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeninadiṣaṇīyaḥ ninadiṣaṇīyau ninadiṣaṇīyāḥ
Vocativeninadiṣaṇīya ninadiṣaṇīyau ninadiṣaṇīyāḥ
Accusativeninadiṣaṇīyam ninadiṣaṇīyau ninadiṣaṇīyān
Instrumentalninadiṣaṇīyena ninadiṣaṇīyābhyām ninadiṣaṇīyaiḥ ninadiṣaṇīyebhiḥ
Dativeninadiṣaṇīyāya ninadiṣaṇīyābhyām ninadiṣaṇīyebhyaḥ
Ablativeninadiṣaṇīyāt ninadiṣaṇīyābhyām ninadiṣaṇīyebhyaḥ
Genitiveninadiṣaṇīyasya ninadiṣaṇīyayoḥ ninadiṣaṇīyānām
Locativeninadiṣaṇīye ninadiṣaṇīyayoḥ ninadiṣaṇīyeṣu

Compound ninadiṣaṇīya -

Adverb -ninadiṣaṇīyam -ninadiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria