सुबन्तावली ?निनृत्स्यमान

Roma

पुमान्एकद्विबहु
प्रथमानिनृत्स्यमानः निनृत्स्यमानौ निनृत्स्यमानाः
सम्बोधनम्निनृत्स्यमान निनृत्स्यमानौ निनृत्स्यमानाः
द्वितीयानिनृत्स्यमानम् निनृत्स्यमानौ निनृत्स्यमानान्
तृतीयानिनृत्स्यमानेन निनृत्स्यमानाभ्याम् निनृत्स्यमानैः निनृत्स्यमानेभिः
चतुर्थीनिनृत्स्यमानाय निनृत्स्यमानाभ्याम् निनृत्स्यमानेभ्यः
पञ्चमीनिनृत्स्यमानात् निनृत्स्यमानाभ्याम् निनृत्स्यमानेभ्यः
षष्ठीनिनृत्स्यमानस्य निनृत्स्यमानयोः निनृत्स्यमानानाम्
सप्तमीनिनृत्स्यमाने निनृत्स्यमानयोः निनृत्स्यमानेषु

समास निनृत्स्यमान

अव्यय ॰निनृत्स्यमानम् ॰निनृत्स्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria