Declension table of ?ninṛtsitavya

Deva

MasculineSingularDualPlural
Nominativeninṛtsitavyaḥ ninṛtsitavyau ninṛtsitavyāḥ
Vocativeninṛtsitavya ninṛtsitavyau ninṛtsitavyāḥ
Accusativeninṛtsitavyam ninṛtsitavyau ninṛtsitavyān
Instrumentalninṛtsitavyena ninṛtsitavyābhyām ninṛtsitavyaiḥ ninṛtsitavyebhiḥ
Dativeninṛtsitavyāya ninṛtsitavyābhyām ninṛtsitavyebhyaḥ
Ablativeninṛtsitavyāt ninṛtsitavyābhyām ninṛtsitavyebhyaḥ
Genitiveninṛtsitavyasya ninṛtsitavyayoḥ ninṛtsitavyānām
Locativeninṛtsitavye ninṛtsitavyayoḥ ninṛtsitavyeṣu

Compound ninṛtsitavya -

Adverb -ninṛtsitavyam -ninṛtsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria