Declension table of ?ninṛtsanīya

Deva

MasculineSingularDualPlural
Nominativeninṛtsanīyaḥ ninṛtsanīyau ninṛtsanīyāḥ
Vocativeninṛtsanīya ninṛtsanīyau ninṛtsanīyāḥ
Accusativeninṛtsanīyam ninṛtsanīyau ninṛtsanīyān
Instrumentalninṛtsanīyena ninṛtsanīyābhyām ninṛtsanīyaiḥ ninṛtsanīyebhiḥ
Dativeninṛtsanīyāya ninṛtsanīyābhyām ninṛtsanīyebhyaḥ
Ablativeninṛtsanīyāt ninṛtsanīyābhyām ninṛtsanīyebhyaḥ
Genitiveninṛtsanīyasya ninṛtsanīyayoḥ ninṛtsanīyānām
Locativeninṛtsanīye ninṛtsanīyayoḥ ninṛtsanīyeṣu

Compound ninṛtsanīya -

Adverb -ninṛtsanīyam -ninṛtsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria