सुबन्तावली ?निमित्तावृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमानिमित्तावृत्तिः निमित्तावृत्ती निमित्तावृत्तयः
सम्बोधनम्निमित्तावृत्ते निमित्तावृत्ती निमित्तावृत्तयः
द्वितीयानिमित्तावृत्तिम् निमित्तावृत्ती निमित्तावृत्तीः
तृतीयानिमित्तावृत्त्या निमित्तावृत्तिभ्याम् निमित्तावृत्तिभिः
चतुर्थीनिमित्तावृत्त्यै निमित्तावृत्तये निमित्तावृत्तिभ्याम् निमित्तावृत्तिभ्यः
पञ्चमीनिमित्तावृत्त्याः निमित्तावृत्तेः निमित्तावृत्तिभ्याम् निमित्तावृत्तिभ्यः
षष्ठीनिमित्तावृत्त्याः निमित्तावृत्तेः निमित्तावृत्त्योः निमित्तावृत्तीनाम्
सप्तमीनिमित्तावृत्त्याम् निमित्तावृत्तौ निमित्तावृत्त्योः निमित्तावृत्तिषु

समास निमित्तावृत्ति

अव्यय ॰निमित्तावृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria