सुबन्तावली ?निम्बतरु

Roma

पुमान्एकद्विबहु
प्रथमानिम्बतरुः निम्बतरू निम्बतरवः
सम्बोधनम्निम्बतरो निम्बतरू निम्बतरवः
द्वितीयानिम्बतरुम् निम्बतरू निम्बतरून्
तृतीयानिम्बतरुणा निम्बतरुभ्याम् निम्बतरुभिः
चतुर्थीनिम्बतरवे निम्बतरुभ्याम् निम्बतरुभ्यः
पञ्चमीनिम्बतरोः निम्बतरुभ्याम् निम्बतरुभ्यः
षष्ठीनिम्बतरोः निम्बतर्वोः निम्बतरूणाम्
सप्तमीनिम्बतरौ निम्बतर्वोः निम्बतरुषु

समास निम्बतरु

अव्यय ॰निम्बतरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria