सुबन्तावली ?निमज्जथु

Roma

पुमान्एकद्विबहु
प्रथमानिमज्जथुः निमज्जथू निमज्जथवः
सम्बोधनम्निमज्जथो निमज्जथू निमज्जथवः
द्वितीयानिमज्जथुम् निमज्जथू निमज्जथून्
तृतीयानिमज्जथुना निमज्जथुभ्याम् निमज्जथुभिः
चतुर्थीनिमज्जथवे निमज्जथुभ्याम् निमज्जथुभ्यः
पञ्चमीनिमज्जथोः निमज्जथुभ्याम् निमज्जथुभ्यः
षष्ठीनिमज्जथोः निमज्जथ्वोः निमज्जथूनाम्
सप्तमीनिमज्जथौ निमज्जथ्वोः निमज्जथुषु

समास निमज्जथु

अव्यय ॰निमज्जथु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria