Declension table of ?nilyamāna

Deva

NeuterSingularDualPlural
Nominativenilyamānam nilyamāne nilyamānāni
Vocativenilyamāna nilyamāne nilyamānāni
Accusativenilyamānam nilyamāne nilyamānāni
Instrumentalnilyamānena nilyamānābhyām nilyamānaiḥ
Dativenilyamānāya nilyamānābhyām nilyamānebhyaḥ
Ablativenilyamānāt nilyamānābhyām nilyamānebhyaḥ
Genitivenilyamānasya nilyamānayoḥ nilyamānānām
Locativenilyamāne nilyamānayoḥ nilyamāneṣu

Compound nilyamāna -

Adverb -nilyamānam -nilyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria