Declension table of ?niltavat

Deva

NeuterSingularDualPlural
Nominativeniltavat niltavantī niltavatī niltavanti
Vocativeniltavat niltavantī niltavatī niltavanti
Accusativeniltavat niltavantī niltavatī niltavanti
Instrumentalniltavatā niltavadbhyām niltavadbhiḥ
Dativeniltavate niltavadbhyām niltavadbhyaḥ
Ablativeniltavataḥ niltavadbhyām niltavadbhyaḥ
Genitiveniltavataḥ niltavatoḥ niltavatām
Locativeniltavati niltavatoḥ niltavatsu

Adverb -niltavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria