Declension table of ?niltavat

Deva

MasculineSingularDualPlural
Nominativeniltavān niltavantau niltavantaḥ
Vocativeniltavan niltavantau niltavantaḥ
Accusativeniltavantam niltavantau niltavataḥ
Instrumentalniltavatā niltavadbhyām niltavadbhiḥ
Dativeniltavate niltavadbhyām niltavadbhyaḥ
Ablativeniltavataḥ niltavadbhyām niltavadbhyaḥ
Genitiveniltavataḥ niltavatoḥ niltavatām
Locativeniltavati niltavatoḥ niltavatsu

Compound niltavat -

Adverb -niltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria