सुबन्तावली ?निलायनक्रीडा

Roma

स्त्रीएकद्विबहु
प्रथमानिलायनक्रीडा निलायनक्रीडे निलायनक्रीडाः
सम्बोधनम्निलायनक्रीडे निलायनक्रीडे निलायनक्रीडाः
द्वितीयानिलायनक्रीडाम् निलायनक्रीडे निलायनक्रीडाः
तृतीयानिलायनक्रीडया निलायनक्रीडाभ्याम् निलायनक्रीडाभिः
चतुर्थीनिलायनक्रीडायै निलायनक्रीडाभ्याम् निलायनक्रीडाभ्यः
पञ्चमीनिलायनक्रीडायाः निलायनक्रीडाभ्याम् निलायनक्रीडाभ्यः
षष्ठीनिलायनक्रीडायाः निलायनक्रीडयोः निलायनक्रीडानाम्
सप्तमीनिलायनक्रीडायाम् निलायनक्रीडयोः निलायनक्रीडासु

अव्यय ॰निलायनक्रीडम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria