Declension table of ?nikrandyamāna

Deva

NeuterSingularDualPlural
Nominativenikrandyamānam nikrandyamāne nikrandyamānāni
Vocativenikrandyamāna nikrandyamāne nikrandyamānāni
Accusativenikrandyamānam nikrandyamāne nikrandyamānāni
Instrumentalnikrandyamānena nikrandyamānābhyām nikrandyamānaiḥ
Dativenikrandyamānāya nikrandyamānābhyām nikrandyamānebhyaḥ
Ablativenikrandyamānāt nikrandyamānābhyām nikrandyamānebhyaḥ
Genitivenikrandyamānasya nikrandyamānayoḥ nikrandyamānānām
Locativenikrandyamāne nikrandyamānayoḥ nikrandyamāneṣu

Compound nikrandyamāna -

Adverb -nikrandyamānam -nikrandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria