Declension table of ?nikrandyamāna

Deva

MasculineSingularDualPlural
Nominativenikrandyamānaḥ nikrandyamānau nikrandyamānāḥ
Vocativenikrandyamāna nikrandyamānau nikrandyamānāḥ
Accusativenikrandyamānam nikrandyamānau nikrandyamānān
Instrumentalnikrandyamānena nikrandyamānābhyām nikrandyamānaiḥ nikrandyamānebhiḥ
Dativenikrandyamānāya nikrandyamānābhyām nikrandyamānebhyaḥ
Ablativenikrandyamānāt nikrandyamānābhyām nikrandyamānebhyaḥ
Genitivenikrandyamānasya nikrandyamānayoḥ nikrandyamānānām
Locativenikrandyamāne nikrandyamānayoḥ nikrandyamāneṣu

Compound nikrandyamāna -

Adverb -nikrandyamānam -nikrandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria