सुबन्तावली ?निक्रन्द्यमान

Roma

पुमान्एकद्विबहु
प्रथमानिक्रन्द्यमानः निक्रन्द्यमानौ निक्रन्द्यमानाः
सम्बोधनम्निक्रन्द्यमान निक्रन्द्यमानौ निक्रन्द्यमानाः
द्वितीयानिक्रन्द्यमानम् निक्रन्द्यमानौ निक्रन्द्यमानान्
तृतीयानिक्रन्द्यमानेन निक्रन्द्यमानाभ्याम् निक्रन्द्यमानैः निक्रन्द्यमानेभिः
चतुर्थीनिक्रन्द्यमानाय निक्रन्द्यमानाभ्याम् निक्रन्द्यमानेभ्यः
पञ्चमीनिक्रन्द्यमानात् निक्रन्द्यमानाभ्याम् निक्रन्द्यमानेभ्यः
षष्ठीनिक्रन्द्यमानस्य निक्रन्द्यमानयोः निक्रन्द्यमानानाम्
सप्तमीनिक्रन्द्यमाने निक्रन्द्यमानयोः निक्रन्द्यमानेषु

समास निक्रन्द्यमान

अव्यय ॰निक्रन्द्यमानम् ॰निक्रन्द्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria