सुबन्तावली ?निक्रन्दितव्या

Roma

स्त्रीएकद्विबहु
प्रथमानिक्रन्दितव्या निक्रन्दितव्ये निक्रन्दितव्याः
सम्बोधनम्निक्रन्दितव्ये निक्रन्दितव्ये निक्रन्दितव्याः
द्वितीयानिक्रन्दितव्याम् निक्रन्दितव्ये निक्रन्दितव्याः
तृतीयानिक्रन्दितव्यया निक्रन्दितव्याभ्याम् निक्रन्दितव्याभिः
चतुर्थीनिक्रन्दितव्यायै निक्रन्दितव्याभ्याम् निक्रन्दितव्याभ्यः
पञ्चमीनिक्रन्दितव्यायाः निक्रन्दितव्याभ्याम् निक्रन्दितव्याभ्यः
षष्ठीनिक्रन्दितव्यायाः निक्रन्दितव्ययोः निक्रन्दितव्यानाम्
सप्तमीनिक्रन्दितव्यायाम् निक्रन्दितव्ययोः निक्रन्दितव्यासु

अव्यय ॰निक्रन्दितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria