Declension table of ?nikranditavatī

Deva

FeminineSingularDualPlural
Nominativenikranditavatī nikranditavatyau nikranditavatyaḥ
Vocativenikranditavati nikranditavatyau nikranditavatyaḥ
Accusativenikranditavatīm nikranditavatyau nikranditavatīḥ
Instrumentalnikranditavatyā nikranditavatībhyām nikranditavatībhiḥ
Dativenikranditavatyai nikranditavatībhyām nikranditavatībhyaḥ
Ablativenikranditavatyāḥ nikranditavatībhyām nikranditavatībhyaḥ
Genitivenikranditavatyāḥ nikranditavatyoḥ nikranditavatīnām
Locativenikranditavatyām nikranditavatyoḥ nikranditavatīṣu

Compound nikranditavati - nikranditavatī -

Adverb -nikranditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria