Declension table of ?nikranditavat

Deva

MasculineSingularDualPlural
Nominativenikranditavān nikranditavantau nikranditavantaḥ
Vocativenikranditavan nikranditavantau nikranditavantaḥ
Accusativenikranditavantam nikranditavantau nikranditavataḥ
Instrumentalnikranditavatā nikranditavadbhyām nikranditavadbhiḥ
Dativenikranditavate nikranditavadbhyām nikranditavadbhyaḥ
Ablativenikranditavataḥ nikranditavadbhyām nikranditavadbhyaḥ
Genitivenikranditavataḥ nikranditavatoḥ nikranditavatām
Locativenikranditavati nikranditavatoḥ nikranditavatsu

Compound nikranditavat -

Adverb -nikranditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria