Declension table of ?nikrandiṣyat

Deva

NeuterSingularDualPlural
Nominativenikrandiṣyat nikrandiṣyantī nikrandiṣyatī nikrandiṣyanti
Vocativenikrandiṣyat nikrandiṣyantī nikrandiṣyatī nikrandiṣyanti
Accusativenikrandiṣyat nikrandiṣyantī nikrandiṣyatī nikrandiṣyanti
Instrumentalnikrandiṣyatā nikrandiṣyadbhyām nikrandiṣyadbhiḥ
Dativenikrandiṣyate nikrandiṣyadbhyām nikrandiṣyadbhyaḥ
Ablativenikrandiṣyataḥ nikrandiṣyadbhyām nikrandiṣyadbhyaḥ
Genitivenikrandiṣyataḥ nikrandiṣyatoḥ nikrandiṣyatām
Locativenikrandiṣyati nikrandiṣyatoḥ nikrandiṣyatsu

Adverb -nikrandiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria