Declension table of ?nikrandiṣyat

Deva

MasculineSingularDualPlural
Nominativenikrandiṣyan nikrandiṣyantau nikrandiṣyantaḥ
Vocativenikrandiṣyan nikrandiṣyantau nikrandiṣyantaḥ
Accusativenikrandiṣyantam nikrandiṣyantau nikrandiṣyataḥ
Instrumentalnikrandiṣyatā nikrandiṣyadbhyām nikrandiṣyadbhiḥ
Dativenikrandiṣyate nikrandiṣyadbhyām nikrandiṣyadbhyaḥ
Ablativenikrandiṣyataḥ nikrandiṣyadbhyām nikrandiṣyadbhyaḥ
Genitivenikrandiṣyataḥ nikrandiṣyatoḥ nikrandiṣyatām
Locativenikrandiṣyati nikrandiṣyatoḥ nikrandiṣyatsu

Compound nikrandiṣyat -

Adverb -nikrandiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria