सुबन्तावली ?निक्रन्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानिक्रन्दिष्यन्ती निक्रन्दिष्यन्त्यौ निक्रन्दिष्यन्त्यः
सम्बोधनम्निक्रन्दिष्यन्ति निक्रन्दिष्यन्त्यौ निक्रन्दिष्यन्त्यः
द्वितीयानिक्रन्दिष्यन्तीम् निक्रन्दिष्यन्त्यौ निक्रन्दिष्यन्तीः
तृतीयानिक्रन्दिष्यन्त्या निक्रन्दिष्यन्तीभ्याम् निक्रन्दिष्यन्तीभिः
चतुर्थीनिक्रन्दिष्यन्त्यै निक्रन्दिष्यन्तीभ्याम् निक्रन्दिष्यन्तीभ्यः
पञ्चमीनिक्रन्दिष्यन्त्याः निक्रन्दिष्यन्तीभ्याम् निक्रन्दिष्यन्तीभ्यः
षष्ठीनिक्रन्दिष्यन्त्याः निक्रन्दिष्यन्त्योः निक्रन्दिष्यन्तीनाम्
सप्तमीनिक्रन्दिष्यन्त्याम् निक्रन्दिष्यन्त्योः निक्रन्दिष्यन्तीषु

समास निक्रन्दिष्यन्ति निक्रन्दिष्यन्ती

अव्यय ॰निक्रन्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria