Declension table of ?nikrandiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenikrandiṣyamāṇā nikrandiṣyamāṇe nikrandiṣyamāṇāḥ
Vocativenikrandiṣyamāṇe nikrandiṣyamāṇe nikrandiṣyamāṇāḥ
Accusativenikrandiṣyamāṇām nikrandiṣyamāṇe nikrandiṣyamāṇāḥ
Instrumentalnikrandiṣyamāṇayā nikrandiṣyamāṇābhyām nikrandiṣyamāṇābhiḥ
Dativenikrandiṣyamāṇāyai nikrandiṣyamāṇābhyām nikrandiṣyamāṇābhyaḥ
Ablativenikrandiṣyamāṇāyāḥ nikrandiṣyamāṇābhyām nikrandiṣyamāṇābhyaḥ
Genitivenikrandiṣyamāṇāyāḥ nikrandiṣyamāṇayoḥ nikrandiṣyamāṇānām
Locativenikrandiṣyamāṇāyām nikrandiṣyamāṇayoḥ nikrandiṣyamāṇāsu

Adverb -nikrandiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria