सुबन्तावली ?निक्रन्दिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमानिक्रन्दिष्यमाणा निक्रन्दिष्यमाणे निक्रन्दिष्यमाणाः
सम्बोधनम्निक्रन्दिष्यमाणे निक्रन्दिष्यमाणे निक्रन्दिष्यमाणाः
द्वितीयानिक्रन्दिष्यमाणाम् निक्रन्दिष्यमाणे निक्रन्दिष्यमाणाः
तृतीयानिक्रन्दिष्यमाणया निक्रन्दिष्यमाणाभ्याम् निक्रन्दिष्यमाणाभिः
चतुर्थीनिक्रन्दिष्यमाणायै निक्रन्दिष्यमाणाभ्याम् निक्रन्दिष्यमाणाभ्यः
पञ्चमीनिक्रन्दिष्यमाणायाः निक्रन्दिष्यमाणाभ्याम् निक्रन्दिष्यमाणाभ्यः
षष्ठीनिक्रन्दिष्यमाणायाः निक्रन्दिष्यमाणयोः निक्रन्दिष्यमाणानाम्
सप्तमीनिक्रन्दिष्यमाणायाम् निक्रन्दिष्यमाणयोः निक्रन्दिष्यमाणासु

अव्यय ॰निक्रन्दिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria