Declension table of ?nikrandiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenikrandiṣyamāṇam nikrandiṣyamāṇe nikrandiṣyamāṇāni
Vocativenikrandiṣyamāṇa nikrandiṣyamāṇe nikrandiṣyamāṇāni
Accusativenikrandiṣyamāṇam nikrandiṣyamāṇe nikrandiṣyamāṇāni
Instrumentalnikrandiṣyamāṇena nikrandiṣyamāṇābhyām nikrandiṣyamāṇaiḥ
Dativenikrandiṣyamāṇāya nikrandiṣyamāṇābhyām nikrandiṣyamāṇebhyaḥ
Ablativenikrandiṣyamāṇāt nikrandiṣyamāṇābhyām nikrandiṣyamāṇebhyaḥ
Genitivenikrandiṣyamāṇasya nikrandiṣyamāṇayoḥ nikrandiṣyamāṇānām
Locativenikrandiṣyamāṇe nikrandiṣyamāṇayoḥ nikrandiṣyamāṇeṣu

Compound nikrandiṣyamāṇa -

Adverb -nikrandiṣyamāṇam -nikrandiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria