सुबन्तावली ?निक्रन्दनीय

Roma

पुमान्एकद्विबहु
प्रथमानिक्रन्दनीयः निक्रन्दनीयौ निक्रन्दनीयाः
सम्बोधनम्निक्रन्दनीय निक्रन्दनीयौ निक्रन्दनीयाः
द्वितीयानिक्रन्दनीयम् निक्रन्दनीयौ निक्रन्दनीयान्
तृतीयानिक्रन्दनीयेन निक्रन्दनीयाभ्याम् निक्रन्दनीयैः निक्रन्दनीयेभिः
चतुर्थीनिक्रन्दनीयाय निक्रन्दनीयाभ्याम् निक्रन्दनीयेभ्यः
पञ्चमीनिक्रन्दनीयात् निक्रन्दनीयाभ्याम् निक्रन्दनीयेभ्यः
षष्ठीनिक्रन्दनीयस्य निक्रन्दनीययोः निक्रन्दनीयानाम्
सप्तमीनिक्रन्दनीये निक्रन्दनीययोः निक्रन्दनीयेषु

समास निक्रन्दनीय

अव्यय ॰निक्रन्दनीयम् ॰निक्रन्दनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria