Declension table of ?nikrandamāna

Deva

NeuterSingularDualPlural
Nominativenikrandamānam nikrandamāne nikrandamānāni
Vocativenikrandamāna nikrandamāne nikrandamānāni
Accusativenikrandamānam nikrandamāne nikrandamānāni
Instrumentalnikrandamānena nikrandamānābhyām nikrandamānaiḥ
Dativenikrandamānāya nikrandamānābhyām nikrandamānebhyaḥ
Ablativenikrandamānāt nikrandamānābhyām nikrandamānebhyaḥ
Genitivenikrandamānasya nikrandamānayoḥ nikrandamānānām
Locativenikrandamāne nikrandamānayoḥ nikrandamāneṣu

Compound nikrandamāna -

Adverb -nikrandamānam -nikrandamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria