सुबन्तावली ?निक्रन्दमान

Roma

पुमान्एकद्विबहु
प्रथमानिक्रन्दमानः निक्रन्दमानौ निक्रन्दमानाः
सम्बोधनम्निक्रन्दमान निक्रन्दमानौ निक्रन्दमानाः
द्वितीयानिक्रन्दमानम् निक्रन्दमानौ निक्रन्दमानान्
तृतीयानिक्रन्दमानेन निक्रन्दमानाभ्याम् निक्रन्दमानैः निक्रन्दमानेभिः
चतुर्थीनिक्रन्दमानाय निक्रन्दमानाभ्याम् निक्रन्दमानेभ्यः
पञ्चमीनिक्रन्दमानात् निक्रन्दमानाभ्याम् निक्रन्दमानेभ्यः
षष्ठीनिक्रन्दमानस्य निक्रन्दमानयोः निक्रन्दमानानाम्
सप्तमीनिक्रन्दमाने निक्रन्दमानयोः निक्रन्दमानेषु

समास निक्रन्दमान

अव्यय ॰निक्रन्दमानम् ॰निक्रन्दमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria